Declension table of ?jya

Deva

MasculineSingularDualPlural
Nominativejyaḥ jyau jyāḥ
Vocativejya jyau jyāḥ
Accusativejyam jyau jyān
Instrumentaljyena jyābhyām jyaiḥ jyebhiḥ
Dativejyāya jyābhyām jyebhyaḥ
Ablativejyāt jyābhyām jyebhyaḥ
Genitivejyasya jyayoḥ jyānām
Locativejye jyayoḥ jyeṣu

Compound jya -

Adverb -jyam -jyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria