Declension table of ?jvarita

Deva

MasculineSingularDualPlural
Nominativejvaritaḥ jvaritau jvaritāḥ
Vocativejvarita jvaritau jvaritāḥ
Accusativejvaritam jvaritau jvaritān
Instrumentaljvaritena jvaritābhyām jvaritaiḥ jvaritebhiḥ
Dativejvaritāya jvaritābhyām jvaritebhyaḥ
Ablativejvaritāt jvaritābhyām jvaritebhyaḥ
Genitivejvaritasya jvaritayoḥ jvaritānām
Locativejvarite jvaritayoḥ jvariteṣu

Compound jvarita -

Adverb -jvaritam -jvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria