Declension table of ?jvarapralāpa

Deva

MasculineSingularDualPlural
Nominativejvarapralāpaḥ jvarapralāpau jvarapralāpāḥ
Vocativejvarapralāpa jvarapralāpau jvarapralāpāḥ
Accusativejvarapralāpam jvarapralāpau jvarapralāpān
Instrumentaljvarapralāpena jvarapralāpābhyām jvarapralāpaiḥ jvarapralāpebhiḥ
Dativejvarapralāpāya jvarapralāpābhyām jvarapralāpebhyaḥ
Ablativejvarapralāpāt jvarapralāpābhyām jvarapralāpebhyaḥ
Genitivejvarapralāpasya jvarapralāpayoḥ jvarapralāpānām
Locativejvarapralāpe jvarapralāpayoḥ jvarapralāpeṣu

Compound jvarapralāpa -

Adverb -jvarapralāpam -jvarapralāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria