Declension table of ?jvaranāśaka

Deva

NeuterSingularDualPlural
Nominativejvaranāśakam jvaranāśake jvaranāśakāni
Vocativejvaranāśaka jvaranāśake jvaranāśakāni
Accusativejvaranāśakam jvaranāśake jvaranāśakāni
Instrumentaljvaranāśakena jvaranāśakābhyām jvaranāśakaiḥ
Dativejvaranāśakāya jvaranāśakābhyām jvaranāśakebhyaḥ
Ablativejvaranāśakāt jvaranāśakābhyām jvaranāśakebhyaḥ
Genitivejvaranāśakasya jvaranāśakayoḥ jvaranāśakānām
Locativejvaranāśake jvaranāśakayoḥ jvaranāśakeṣu

Compound jvaranāśaka -

Adverb -jvaranāśakam -jvaranāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria