Declension table of ?jvaranāśaka

Deva

MasculineSingularDualPlural
Nominativejvaranāśakaḥ jvaranāśakau jvaranāśakāḥ
Vocativejvaranāśaka jvaranāśakau jvaranāśakāḥ
Accusativejvaranāśakam jvaranāśakau jvaranāśakān
Instrumentaljvaranāśakena jvaranāśakābhyām jvaranāśakaiḥ jvaranāśakebhiḥ
Dativejvaranāśakāya jvaranāśakābhyām jvaranāśakebhyaḥ
Ablativejvaranāśakāt jvaranāśakābhyām jvaranāśakebhyaḥ
Genitivejvaranāśakasya jvaranāśakayoḥ jvaranāśakānām
Locativejvaranāśake jvaranāśakayoḥ jvaranāśakeṣu

Compound jvaranāśaka -

Adverb -jvaranāśakam -jvaranāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria