Declension table of ?jvaradhūmaketu

Deva

MasculineSingularDualPlural
Nominativejvaradhūmaketuḥ jvaradhūmaketū jvaradhūmaketavaḥ
Vocativejvaradhūmaketo jvaradhūmaketū jvaradhūmaketavaḥ
Accusativejvaradhūmaketum jvaradhūmaketū jvaradhūmaketūn
Instrumentaljvaradhūmaketunā jvaradhūmaketubhyām jvaradhūmaketubhiḥ
Dativejvaradhūmaketave jvaradhūmaketubhyām jvaradhūmaketubhyaḥ
Ablativejvaradhūmaketoḥ jvaradhūmaketubhyām jvaradhūmaketubhyaḥ
Genitivejvaradhūmaketoḥ jvaradhūmaketvoḥ jvaradhūmaketūnām
Locativejvaradhūmaketau jvaradhūmaketvoḥ jvaradhūmaketuṣu

Compound jvaradhūmaketu -

Adverb -jvaradhūmaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria