Declension table of ?jvarabrahmāstra

Deva

NeuterSingularDualPlural
Nominativejvarabrahmāstram jvarabrahmāstre jvarabrahmāstrāṇi
Vocativejvarabrahmāstra jvarabrahmāstre jvarabrahmāstrāṇi
Accusativejvarabrahmāstram jvarabrahmāstre jvarabrahmāstrāṇi
Instrumentaljvarabrahmāstreṇa jvarabrahmāstrābhyām jvarabrahmāstraiḥ
Dativejvarabrahmāstrāya jvarabrahmāstrābhyām jvarabrahmāstrebhyaḥ
Ablativejvarabrahmāstrāt jvarabrahmāstrābhyām jvarabrahmāstrebhyaḥ
Genitivejvarabrahmāstrasya jvarabrahmāstrayoḥ jvarabrahmāstrāṇām
Locativejvarabrahmāstre jvarabrahmāstrayoḥ jvarabrahmāstreṣu

Compound jvarabrahmāstra -

Adverb -jvarabrahmāstram -jvarabrahmāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria