Declension table of ?jvarāntaka

Deva

MasculineSingularDualPlural
Nominativejvarāntakaḥ jvarāntakau jvarāntakāḥ
Vocativejvarāntaka jvarāntakau jvarāntakāḥ
Accusativejvarāntakam jvarāntakau jvarāntakān
Instrumentaljvarāntakena jvarāntakābhyām jvarāntakaiḥ jvarāntakebhiḥ
Dativejvarāntakāya jvarāntakābhyām jvarāntakebhyaḥ
Ablativejvarāntakāt jvarāntakābhyām jvarāntakebhyaḥ
Genitivejvarāntakasya jvarāntakayoḥ jvarāntakānām
Locativejvarāntake jvarāntakayoḥ jvarāntakeṣu

Compound jvarāntaka -

Adverb -jvarāntakam -jvarāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria