Declension table of ?jvarānta

Deva

MasculineSingularDualPlural
Nominativejvarāntaḥ jvarāntau jvarāntāḥ
Vocativejvarānta jvarāntau jvarāntāḥ
Accusativejvarāntam jvarāntau jvarāntān
Instrumentaljvarāntena jvarāntābhyām jvarāntaiḥ jvarāntebhiḥ
Dativejvarāntāya jvarāntābhyām jvarāntebhyaḥ
Ablativejvarāntāt jvarāntābhyām jvarāntebhyaḥ
Genitivejvarāntasya jvarāntayoḥ jvarāntānām
Locativejvarānte jvarāntayoḥ jvarānteṣu

Compound jvarānta -

Adverb -jvarāntam -jvarāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria