Declension table of ?jvarāṅgī

Deva

FeminineSingularDualPlural
Nominativejvarāṅgī jvarāṅgyau jvarāṅgyaḥ
Vocativejvarāṅgi jvarāṅgyau jvarāṅgyaḥ
Accusativejvarāṅgīm jvarāṅgyau jvarāṅgīḥ
Instrumentaljvarāṅgyā jvarāṅgībhyām jvarāṅgībhiḥ
Dativejvarāṅgyai jvarāṅgībhyām jvarāṅgībhyaḥ
Ablativejvarāṅgyāḥ jvarāṅgībhyām jvarāṅgībhyaḥ
Genitivejvarāṅgyāḥ jvarāṅgyoḥ jvarāṅgīṇām
Locativejvarāṅgyām jvarāṅgyoḥ jvarāṅgīṣu

Compound jvarāṅgi - jvarāṅgī -

Adverb -jvarāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria