Declension table of ?jvalitānana

Deva

NeuterSingularDualPlural
Nominativejvalitānanam jvalitānane jvalitānanāni
Vocativejvalitānana jvalitānane jvalitānanāni
Accusativejvalitānanam jvalitānane jvalitānanāni
Instrumentaljvalitānanena jvalitānanābhyām jvalitānanaiḥ
Dativejvalitānanāya jvalitānanābhyām jvalitānanebhyaḥ
Ablativejvalitānanāt jvalitānanābhyām jvalitānanebhyaḥ
Genitivejvalitānanasya jvalitānanayoḥ jvalitānanānām
Locativejvalitānane jvalitānanayoḥ jvalitānaneṣu

Compound jvalitānana -

Adverb -jvalitānanam -jvalitānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria