Declension table of ?jvalitṛ

Deva

NeuterSingularDualPlural
Nominativejvalitṛ jvalitṛṇī jvalitṝṇi
Vocativejvalitṛ jvalitṛṇī jvalitṝṇi
Accusativejvalitṛ jvalitṛṇī jvalitṝṇi
Instrumentaljvalitṛṇā jvalitṛbhyām jvalitṛbhiḥ
Dativejvalitṛṇe jvalitṛbhyām jvalitṛbhyaḥ
Ablativejvalitṛṇaḥ jvalitṛbhyām jvalitṛbhyaḥ
Genitivejvalitṛṇaḥ jvalitṛṇoḥ jvalitṝṇām
Locativejvalitṛṇi jvalitṛṇoḥ jvalitṛṣu

Compound jvalitṛ -

Adverb -jvalitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria