Declension table of ?jvalattva

Deva

NeuterSingularDualPlural
Nominativejvalattvam jvalattve jvalattvāni
Vocativejvalattva jvalattve jvalattvāni
Accusativejvalattvam jvalattve jvalattvāni
Instrumentaljvalattvena jvalattvābhyām jvalattvaiḥ
Dativejvalattvāya jvalattvābhyām jvalattvebhyaḥ
Ablativejvalattvāt jvalattvābhyām jvalattvebhyaḥ
Genitivejvalattvasya jvalattvayoḥ jvalattvānām
Locativejvalattve jvalattvayoḥ jvalattveṣu

Compound jvalattva -

Adverb -jvalattvam -jvalattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria