Declension table of ?jvalatā

Deva

FeminineSingularDualPlural
Nominativejvalatā jvalate jvalatāḥ
Vocativejvalate jvalate jvalatāḥ
Accusativejvalatām jvalate jvalatāḥ
Instrumentaljvalatayā jvalatābhyām jvalatābhiḥ
Dativejvalatāyai jvalatābhyām jvalatābhyaḥ
Ablativejvalatāyāḥ jvalatābhyām jvalatābhyaḥ
Genitivejvalatāyāḥ jvalatayoḥ jvalatānām
Locativejvalatāyām jvalatayoḥ jvalatāsu

Adverb -jvalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria