Declension table of ?jvalantaśikharā

Deva

FeminineSingularDualPlural
Nominativejvalantaśikharā jvalantaśikhare jvalantaśikharāḥ
Vocativejvalantaśikhare jvalantaśikhare jvalantaśikharāḥ
Accusativejvalantaśikharām jvalantaśikhare jvalantaśikharāḥ
Instrumentaljvalantaśikharayā jvalantaśikharābhyām jvalantaśikharābhiḥ
Dativejvalantaśikharāyai jvalantaśikharābhyām jvalantaśikharābhyaḥ
Ablativejvalantaśikharāyāḥ jvalantaśikharābhyām jvalantaśikharābhyaḥ
Genitivejvalantaśikharāyāḥ jvalantaśikharayoḥ jvalantaśikharāṇām
Locativejvalantaśikharāyām jvalantaśikharayoḥ jvalantaśikharāsu

Adverb -jvalantaśikharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria