Declension table of ?jvalanmaṇi

Deva

NeuterSingularDualPlural
Nominativejvalanmaṇi jvalanmaṇinī jvalanmaṇīni
Vocativejvalanmaṇi jvalanmaṇinī jvalanmaṇīni
Accusativejvalanmaṇi jvalanmaṇinī jvalanmaṇīni
Instrumentaljvalanmaṇinā jvalanmaṇibhyām jvalanmaṇibhiḥ
Dativejvalanmaṇine jvalanmaṇibhyām jvalanmaṇibhyaḥ
Ablativejvalanmaṇinaḥ jvalanmaṇibhyām jvalanmaṇibhyaḥ
Genitivejvalanmaṇinaḥ jvalanmaṇinoḥ jvalanmaṇīnām
Locativejvalanmaṇini jvalanmaṇinoḥ jvalanmaṇiṣu

Compound jvalanmaṇi -

Adverb -jvalanmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria