Declension table of ?jvalanakaṇa

Deva

MasculineSingularDualPlural
Nominativejvalanakaṇaḥ jvalanakaṇau jvalanakaṇāḥ
Vocativejvalanakaṇa jvalanakaṇau jvalanakaṇāḥ
Accusativejvalanakaṇam jvalanakaṇau jvalanakaṇān
Instrumentaljvalanakaṇena jvalanakaṇābhyām jvalanakaṇaiḥ jvalanakaṇebhiḥ
Dativejvalanakaṇāya jvalanakaṇābhyām jvalanakaṇebhyaḥ
Ablativejvalanakaṇāt jvalanakaṇābhyām jvalanakaṇebhyaḥ
Genitivejvalanakaṇasya jvalanakaṇayoḥ jvalanakaṇānām
Locativejvalanakaṇe jvalanakaṇayoḥ jvalanakaṇeṣu

Compound jvalanakaṇa -

Adverb -jvalanakaṇam -jvalanakaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria