Declension table of ?jvalanabhū

Deva

MasculineSingularDualPlural
Nominativejvalanabhūḥ jvalanabhuvau jvalanabhuvaḥ
Vocativejvalanabhūḥ jvalanabhu jvalanabhuvau jvalanabhuvaḥ
Accusativejvalanabhuvam jvalanabhuvau jvalanabhuvaḥ
Instrumentaljvalanabhuvā jvalanabhūbhyām jvalanabhūbhiḥ
Dativejvalanabhuvai jvalanabhuve jvalanabhūbhyām jvalanabhūbhyaḥ
Ablativejvalanabhuvāḥ jvalanabhuvaḥ jvalanabhūbhyām jvalanabhūbhyaḥ
Genitivejvalanabhuvāḥ jvalanabhuvaḥ jvalanabhuvoḥ jvalanabhūnām jvalanabhuvām
Locativejvalanabhuvi jvalanabhuvām jvalanabhuvoḥ jvalanabhūṣu

Compound jvalanabhū -

Adverb -jvalanabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria