Declension table of ?jvalamukhī

Deva

FeminineSingularDualPlural
Nominativejvalamukhī jvalamukhyau jvalamukhyaḥ
Vocativejvalamukhi jvalamukhyau jvalamukhyaḥ
Accusativejvalamukhīm jvalamukhyau jvalamukhīḥ
Instrumentaljvalamukhyā jvalamukhībhyām jvalamukhībhiḥ
Dativejvalamukhyai jvalamukhībhyām jvalamukhībhyaḥ
Ablativejvalamukhyāḥ jvalamukhībhyām jvalamukhībhyaḥ
Genitivejvalamukhyāḥ jvalamukhyoḥ jvalamukhīnām
Locativejvalamukhyām jvalamukhyoḥ jvalamukhīṣu

Compound jvalamukhi - jvalamukhī -

Adverb -jvalamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria