Declension table of ?jvalaccharīra

Deva

NeuterSingularDualPlural
Nominativejvalaccharīram jvalaccharīre jvalaccharīrāṇi
Vocativejvalaccharīra jvalaccharīre jvalaccharīrāṇi
Accusativejvalaccharīram jvalaccharīre jvalaccharīrāṇi
Instrumentaljvalaccharīreṇa jvalaccharīrābhyām jvalaccharīraiḥ
Dativejvalaccharīrāya jvalaccharīrābhyām jvalaccharīrebhyaḥ
Ablativejvalaccharīrāt jvalaccharīrābhyām jvalaccharīrebhyaḥ
Genitivejvalaccharīrasya jvalaccharīrayoḥ jvalaccharīrāṇām
Locativejvalaccharīre jvalaccharīrayoḥ jvalaccharīreṣu

Compound jvalaccharīra -

Adverb -jvalaccharīram -jvalaccharīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria