Declension table of ?jvālāmukhī

Deva

FeminineSingularDualPlural
Nominativejvālāmukhī jvālāmukhyau jvālāmukhyaḥ
Vocativejvālāmukhi jvālāmukhyau jvālāmukhyaḥ
Accusativejvālāmukhīm jvālāmukhyau jvālāmukhīḥ
Instrumentaljvālāmukhyā jvālāmukhībhyām jvālāmukhībhiḥ
Dativejvālāmukhyai jvālāmukhībhyām jvālāmukhībhyaḥ
Ablativejvālāmukhyāḥ jvālāmukhībhyām jvālāmukhībhyaḥ
Genitivejvālāmukhyāḥ jvālāmukhyoḥ jvālāmukhīnām
Locativejvālāmukhyām jvālāmukhyoḥ jvālāmukhīṣu

Compound jvālāmukhi - jvālāmukhī -

Adverb -jvālāmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria