Declension table of ?jvālāmukha

Deva

MasculineSingularDualPlural
Nominativejvālāmukhaḥ jvālāmukhau jvālāmukhāḥ
Vocativejvālāmukha jvālāmukhau jvālāmukhāḥ
Accusativejvālāmukham jvālāmukhau jvālāmukhān
Instrumentaljvālāmukhena jvālāmukhābhyām jvālāmukhaiḥ jvālāmukhebhiḥ
Dativejvālāmukhāya jvālāmukhābhyām jvālāmukhebhyaḥ
Ablativejvālāmukhāt jvālāmukhābhyām jvālāmukhebhyaḥ
Genitivejvālāmukhasya jvālāmukhayoḥ jvālāmukhānām
Locativejvālāmukhe jvālāmukhayoḥ jvālāmukheṣu

Compound jvālāmukha -

Adverb -jvālāmukham -jvālāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria