Declension table of ?jvālālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativejvālālakṣaṇam jvālālakṣaṇe jvālālakṣaṇāni
Vocativejvālālakṣaṇa jvālālakṣaṇe jvālālakṣaṇāni
Accusativejvālālakṣaṇam jvālālakṣaṇe jvālālakṣaṇāni
Instrumentaljvālālakṣaṇena jvālālakṣaṇābhyām jvālālakṣaṇaiḥ
Dativejvālālakṣaṇāya jvālālakṣaṇābhyām jvālālakṣaṇebhyaḥ
Ablativejvālālakṣaṇāt jvālālakṣaṇābhyām jvālālakṣaṇebhyaḥ
Genitivejvālālakṣaṇasya jvālālakṣaṇayoḥ jvālālakṣaṇānām
Locativejvālālakṣaṇe jvālālakṣaṇayoḥ jvālālakṣaṇeṣu

Compound jvālālakṣaṇa -

Adverb -jvālālakṣaṇam -jvālālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria