Declension table of ?jvālādhvaja

Deva

MasculineSingularDualPlural
Nominativejvālādhvajaḥ jvālādhvajau jvālādhvajāḥ
Vocativejvālādhvaja jvālādhvajau jvālādhvajāḥ
Accusativejvālādhvajam jvālādhvajau jvālādhvajān
Instrumentaljvālādhvajena jvālādhvajābhyām jvālādhvajaiḥ jvālādhvajebhiḥ
Dativejvālādhvajāya jvālādhvajābhyām jvālādhvajebhyaḥ
Ablativejvālādhvajāt jvālādhvajābhyām jvālādhvajebhyaḥ
Genitivejvālādhvajasya jvālādhvajayoḥ jvālādhvajānām
Locativejvālādhvaje jvālādhvajayoḥ jvālādhvajeṣu

Compound jvālādhvaja -

Adverb -jvālādhvajam -jvālādhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria