Declension table of jvāla

Deva

MasculineSingularDualPlural
Nominativejvālaḥ jvālau jvālāḥ
Vocativejvāla jvālau jvālāḥ
Accusativejvālam jvālau jvālān
Instrumentaljvālena jvālābhyām jvālaiḥ jvālebhiḥ
Dativejvālāya jvālābhyām jvālebhyaḥ
Ablativejvālāt jvālābhyām jvālebhyaḥ
Genitivejvālasya jvālayoḥ jvālānām
Locativejvāle jvālayoḥ jvāleṣu

Compound jvāla -

Adverb -jvālam -jvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria