Declension table of ?jūrṇi

Deva

MasculineSingularDualPlural
Nominativejūrṇiḥ jūrṇī jūrṇayaḥ
Vocativejūrṇe jūrṇī jūrṇayaḥ
Accusativejūrṇim jūrṇī jūrṇīn
Instrumentaljūrṇinā jūrṇibhyām jūrṇibhiḥ
Dativejūrṇaye jūrṇibhyām jūrṇibhyaḥ
Ablativejūrṇeḥ jūrṇibhyām jūrṇibhyaḥ
Genitivejūrṇeḥ jūrṇyoḥ jūrṇīnām
Locativejūrṇau jūrṇyoḥ jūrṇiṣu

Compound jūrṇi -

Adverb -jūrṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria