Declension table of ?jūjuvas

Deva

NeuterSingularDualPlural
Nominativejūjuvat jūjūṣī jūjuvāṃsi
Vocativejūjuvat jūjūṣī jūjuvāṃsi
Accusativejūjuvat jūjūṣī jūjuvāṃsi
Instrumentaljūjūṣā jūjuvadbhyām jūjuvadbhiḥ
Dativejūjūṣe jūjuvadbhyām jūjuvadbhyaḥ
Ablativejūjūṣaḥ jūjuvadbhyām jūjuvadbhyaḥ
Genitivejūjūṣaḥ jūjūṣoḥ jūjūṣām
Locativejūjūṣi jūjūṣoḥ jūjuvatsu

Compound jūjuvat -

Adverb -jūjuvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria