Declension table of ?jūjuvas

Deva

MasculineSingularDualPlural
Nominativejūjuvān jūjuvāṃsau jūjuvāṃsaḥ
Vocativejūjuvan jūjuvāṃsau jūjuvāṃsaḥ
Accusativejūjuvāṃsam jūjuvāṃsau jūjūṣaḥ
Instrumentaljūjūṣā jūjuvadbhyām jūjuvadbhiḥ
Dativejūjūṣe jūjuvadbhyām jūjuvadbhyaḥ
Ablativejūjūṣaḥ jūjuvadbhyām jūjuvadbhyaḥ
Genitivejūjūṣaḥ jūjūṣoḥ jūjūṣām
Locativejūjūṣi jūjūṣoḥ jūjuvatsu

Compound jūjuvat -

Adverb -jūjuvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria