Declension table of ?jūjuvānā

Deva

FeminineSingularDualPlural
Nominativejūjuvānā jūjuvāne jūjuvānāḥ
Vocativejūjuvāne jūjuvāne jūjuvānāḥ
Accusativejūjuvānām jūjuvāne jūjuvānāḥ
Instrumentaljūjuvānayā jūjuvānābhyām jūjuvānābhiḥ
Dativejūjuvānāyai jūjuvānābhyām jūjuvānābhyaḥ
Ablativejūjuvānāyāḥ jūjuvānābhyām jūjuvānābhyaḥ
Genitivejūjuvānāyāḥ jūjuvānayoḥ jūjuvānānām
Locativejūjuvānāyām jūjuvānayoḥ jūjuvānāsu

Adverb -jūjuvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria