Declension table of ?jūjuvānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jūjuvānam | jūjuvāne | jūjuvānāni |
Vocative | jūjuvāna | jūjuvāne | jūjuvānāni |
Accusative | jūjuvānam | jūjuvāne | jūjuvānāni |
Instrumental | jūjuvānena | jūjuvānābhyām | jūjuvānaiḥ |
Dative | jūjuvānāya | jūjuvānābhyām | jūjuvānebhyaḥ |
Ablative | jūjuvānāt | jūjuvānābhyām | jūjuvānebhyaḥ |
Genitive | jūjuvānasya | jūjuvānayoḥ | jūjuvānānām |
Locative | jūjuvāne | jūjuvānayoḥ | jūjuvāneṣu |