Declension table of ?jūjuvāna

Deva

NeuterSingularDualPlural
Nominativejūjuvānam jūjuvāne jūjuvānāni
Vocativejūjuvāna jūjuvāne jūjuvānāni
Accusativejūjuvānam jūjuvāne jūjuvānāni
Instrumentaljūjuvānena jūjuvānābhyām jūjuvānaiḥ
Dativejūjuvānāya jūjuvānābhyām jūjuvānebhyaḥ
Ablativejūjuvānāt jūjuvānābhyām jūjuvānebhyaḥ
Genitivejūjuvānasya jūjuvānayoḥ jūjuvānānām
Locativejūjuvāne jūjuvānayoḥ jūjuvāneṣu

Compound jūjuvāna -

Adverb -jūjuvānam -jūjuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria