Declension table of ?jūṭikā

Deva

FeminineSingularDualPlural
Nominativejūṭikā jūṭike jūṭikāḥ
Vocativejūṭike jūṭike jūṭikāḥ
Accusativejūṭikām jūṭike jūṭikāḥ
Instrumentaljūṭikayā jūṭikābhyām jūṭikābhiḥ
Dativejūṭikāyai jūṭikābhyām jūṭikābhyaḥ
Ablativejūṭikāyāḥ jūṭikābhyām jūṭikābhyaḥ
Genitivejūṭikāyāḥ jūṭikayoḥ jūṭikānām
Locativejūṭikāyām jūṭikayoḥ jūṭikāsu

Adverb -jūṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria