Declension table of ?jūṭa

Deva

MasculineSingularDualPlural
Nominativejūṭaḥ jūṭau jūṭāḥ
Vocativejūṭa jūṭau jūṭāḥ
Accusativejūṭam jūṭau jūṭān
Instrumentaljūṭena jūṭābhyām jūṭaiḥ jūṭebhiḥ
Dativejūṭāya jūṭābhyām jūṭebhyaḥ
Ablativejūṭāt jūṭābhyām jūṭebhyaḥ
Genitivejūṭasya jūṭayoḥ jūṭānām
Locativejūṭe jūṭayoḥ jūṭeṣu

Compound jūṭa -

Adverb -jūṭam -jūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria