Declension table of ?jūṣaṇa

Deva

NeuterSingularDualPlural
Nominativejūṣaṇam jūṣaṇe jūṣaṇāni
Vocativejūṣaṇa jūṣaṇe jūṣaṇāni
Accusativejūṣaṇam jūṣaṇe jūṣaṇāni
Instrumentaljūṣaṇena jūṣaṇābhyām jūṣaṇaiḥ
Dativejūṣaṇāya jūṣaṇābhyām jūṣaṇebhyaḥ
Ablativejūṣaṇāt jūṣaṇābhyām jūṣaṇebhyaḥ
Genitivejūṣaṇasya jūṣaṇayoḥ jūṣaṇānām
Locativejūṣaṇe jūṣaṇayoḥ jūṣaṇeṣu

Compound jūṣaṇa -

Adverb -jūṣaṇam -jūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria