Declension table of ?jūṣa

Deva

NeuterSingularDualPlural
Nominativejūṣam jūṣe jūṣāṇi
Vocativejūṣa jūṣe jūṣāṇi
Accusativejūṣam jūṣe jūṣāṇi
Instrumentaljūṣeṇa jūṣābhyām jūṣaiḥ
Dativejūṣāya jūṣābhyām jūṣebhyaḥ
Ablativejūṣāt jūṣābhyām jūṣebhyaḥ
Genitivejūṣasya jūṣayoḥ jūṣāṇām
Locativejūṣe jūṣayoḥ jūṣeṣu

Compound jūṣa -

Adverb -jūṣam -jūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria