Declension table of ?juhvatā

Deva

FeminineSingularDualPlural
Nominativejuhvatā juhvate juhvatāḥ
Vocativejuhvate juhvate juhvatāḥ
Accusativejuhvatām juhvate juhvatāḥ
Instrumentaljuhvatayā juhvatābhyām juhvatābhiḥ
Dativejuhvatāyai juhvatābhyām juhvatābhyaḥ
Ablativejuhvatāyāḥ juhvatābhyām juhvatābhyaḥ
Genitivejuhvatāyāḥ juhvatayoḥ juhvatānām
Locativejuhvatāyām juhvatayoḥ juhvatāsu

Adverb -juhvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria