Declension table of ?juhūvat

Deva

MasculineSingularDualPlural
Nominativejuhūvān juhūvantau juhūvantaḥ
Vocativejuhūvan juhūvantau juhūvantaḥ
Accusativejuhūvantam juhūvantau juhūvataḥ
Instrumentaljuhūvatā juhūvadbhyām juhūvadbhiḥ
Dativejuhūvate juhūvadbhyām juhūvadbhyaḥ
Ablativejuhūvataḥ juhūvadbhyām juhūvadbhyaḥ
Genitivejuhūvataḥ juhūvatoḥ juhūvatām
Locativejuhūvati juhūvatoḥ juhūvatsu

Compound juhūvat -

Adverb -juhūvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria