Declension table of juhūṣu

Deva

NeuterSingularDualPlural
Nominativejuhūṣu juhūṣuṇī juhūṣūṇi
Vocativejuhūṣu juhūṣuṇī juhūṣūṇi
Accusativejuhūṣu juhūṣuṇī juhūṣūṇi
Instrumentaljuhūṣuṇā juhūṣubhyām juhūṣubhiḥ
Dativejuhūṣuṇe juhūṣubhyām juhūṣubhyaḥ
Ablativejuhūṣuṇaḥ juhūṣubhyām juhūṣubhyaḥ
Genitivejuhūṣuṇaḥ juhūṣuṇoḥ juhūṣūṇām
Locativejuhūṣuṇi juhūṣuṇoḥ juhūṣuṣu

Compound juhūṣu -

Adverb -juhūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria