Declension table of ?jugupsitatva

Deva

NeuterSingularDualPlural
Nominativejugupsitatvam jugupsitatve jugupsitatvāni
Vocativejugupsitatva jugupsitatve jugupsitatvāni
Accusativejugupsitatvam jugupsitatve jugupsitatvāni
Instrumentaljugupsitatvena jugupsitatvābhyām jugupsitatvaiḥ
Dativejugupsitatvāya jugupsitatvābhyām jugupsitatvebhyaḥ
Ablativejugupsitatvāt jugupsitatvābhyām jugupsitatvebhyaḥ
Genitivejugupsitatvasya jugupsitatvayoḥ jugupsitatvānām
Locativejugupsitatve jugupsitatvayoḥ jugupsitatveṣu

Compound jugupsitatva -

Adverb -jugupsitatvam -jugupsitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria