Declension table of ?jugupsitatamā

Deva

FeminineSingularDualPlural
Nominativejugupsitatamā jugupsitatame jugupsitatamāḥ
Vocativejugupsitatame jugupsitatame jugupsitatamāḥ
Accusativejugupsitatamām jugupsitatame jugupsitatamāḥ
Instrumentaljugupsitatamayā jugupsitatamābhyām jugupsitatamābhiḥ
Dativejugupsitatamāyai jugupsitatamābhyām jugupsitatamābhyaḥ
Ablativejugupsitatamāyāḥ jugupsitatamābhyām jugupsitatamābhyaḥ
Genitivejugupsitatamāyāḥ jugupsitatamayoḥ jugupsitatamānām
Locativejugupsitatamāyām jugupsitatamayoḥ jugupsitatamāsu

Adverb -jugupsitatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria