Declension table of jugupsita

Deva

NeuterSingularDualPlural
Nominativejugupsitam jugupsite jugupsitāni
Vocativejugupsita jugupsite jugupsitāni
Accusativejugupsitam jugupsite jugupsitāni
Instrumentaljugupsitena jugupsitābhyām jugupsitaiḥ
Dativejugupsitāya jugupsitābhyām jugupsitebhyaḥ
Ablativejugupsitāt jugupsitābhyām jugupsitebhyaḥ
Genitivejugupsitasya jugupsitayoḥ jugupsitānām
Locativejugupsite jugupsitayoḥ jugupsiteṣu

Compound jugupsita -

Adverb -jugupsitam -jugupsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria