Declension table of jugupsita

Deva

MasculineSingularDualPlural
Nominativejugupsitaḥ jugupsitau jugupsitāḥ
Vocativejugupsita jugupsitau jugupsitāḥ
Accusativejugupsitam jugupsitau jugupsitān
Instrumentaljugupsitena jugupsitābhyām jugupsitaiḥ jugupsitebhiḥ
Dativejugupsitāya jugupsitābhyām jugupsitebhyaḥ
Ablativejugupsitāt jugupsitābhyām jugupsitebhyaḥ
Genitivejugupsitasya jugupsitayoḥ jugupsitānām
Locativejugupsite jugupsitayoḥ jugupsiteṣu

Compound jugupsita -

Adverb -jugupsitam -jugupsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria