Declension table of ?jugupsanīya

Deva

MasculineSingularDualPlural
Nominativejugupsanīyaḥ jugupsanīyau jugupsanīyāḥ
Vocativejugupsanīya jugupsanīyau jugupsanīyāḥ
Accusativejugupsanīyam jugupsanīyau jugupsanīyān
Instrumentaljugupsanīyena jugupsanīyābhyām jugupsanīyaiḥ jugupsanīyebhiḥ
Dativejugupsanīyāya jugupsanīyābhyām jugupsanīyebhyaḥ
Ablativejugupsanīyāt jugupsanīyābhyām jugupsanīyebhyaḥ
Genitivejugupsanīyasya jugupsanīyayoḥ jugupsanīyānām
Locativejugupsanīye jugupsanīyayoḥ jugupsanīyeṣu

Compound jugupsanīya -

Adverb -jugupsanīyam -jugupsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria