Declension table of ?juṅgita

Deva

NeuterSingularDualPlural
Nominativejuṅgitam juṅgite juṅgitāni
Vocativejuṅgita juṅgite juṅgitāni
Accusativejuṅgitam juṅgite juṅgitāni
Instrumentaljuṅgitena juṅgitābhyām juṅgitaiḥ
Dativejuṅgitāya juṅgitābhyām juṅgitebhyaḥ
Ablativejuṅgitāt juṅgitābhyām juṅgitebhyaḥ
Genitivejuṅgitasya juṅgitayoḥ juṅgitānām
Locativejuṅgite juṅgitayoḥ juṅgiteṣu

Compound juṅgita -

Adverb -juṅgitam -juṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria