Declension table of ?juṣya

Deva

NeuterSingularDualPlural
Nominativejuṣyam juṣye juṣyāṇi
Vocativejuṣya juṣye juṣyāṇi
Accusativejuṣyam juṣye juṣyāṇi
Instrumentaljuṣyeṇa juṣyābhyām juṣyaiḥ
Dativejuṣyāya juṣyābhyām juṣyebhyaḥ
Ablativejuṣyāt juṣyābhyām juṣyebhyaḥ
Genitivejuṣyasya juṣyayoḥ juṣyāṇām
Locativejuṣye juṣyayoḥ juṣyeṣu

Compound juṣya -

Adverb -juṣyam -juṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria