Declension table of ?juṣkaka

Deva

MasculineSingularDualPlural
Nominativejuṣkakaḥ juṣkakau juṣkakāḥ
Vocativejuṣkaka juṣkakau juṣkakāḥ
Accusativejuṣkakam juṣkakau juṣkakān
Instrumentaljuṣkakeṇa juṣkakābhyām juṣkakaiḥ juṣkakebhiḥ
Dativejuṣkakāya juṣkakābhyām juṣkakebhyaḥ
Ablativejuṣkakāt juṣkakābhyām juṣkakebhyaḥ
Genitivejuṣkakasya juṣkakayoḥ juṣkakāṇām
Locativejuṣkake juṣkakayoḥ juṣkakeṣu

Compound juṣkaka -

Adverb -juṣkakam -juṣkakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria