Declension table of ?juṣka

Deva

MasculineSingularDualPlural
Nominativejuṣkaḥ juṣkau juṣkāḥ
Vocativejuṣka juṣkau juṣkāḥ
Accusativejuṣkam juṣkau juṣkān
Instrumentaljuṣkeṇa juṣkābhyām juṣkaiḥ juṣkebhiḥ
Dativejuṣkāya juṣkābhyām juṣkebhyaḥ
Ablativejuṣkāt juṣkābhyām juṣkebhyaḥ
Genitivejuṣkasya juṣkayoḥ juṣkāṇām
Locativejuṣke juṣkayoḥ juṣkeṣu

Compound juṣka -

Adverb -juṣkam -juṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria