Declension table of ?juṣāṇavatā

Deva

FeminineSingularDualPlural
Nominativejuṣāṇavatā juṣāṇavate juṣāṇavatāḥ
Vocativejuṣāṇavate juṣāṇavate juṣāṇavatāḥ
Accusativejuṣāṇavatām juṣāṇavate juṣāṇavatāḥ
Instrumentaljuṣāṇavatayā juṣāṇavatābhyām juṣāṇavatābhiḥ
Dativejuṣāṇavatāyai juṣāṇavatābhyām juṣāṇavatābhyaḥ
Ablativejuṣāṇavatāyāḥ juṣāṇavatābhyām juṣāṇavatābhyaḥ
Genitivejuṣāṇavatāyāḥ juṣāṇavatayoḥ juṣāṇavatānām
Locativejuṣāṇavatāyām juṣāṇavatayoḥ juṣāṇavatāsu

Adverb -juṣāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria