Declension table of ?juṣāṇavat

Deva

MasculineSingularDualPlural
Nominativejuṣāṇavān juṣāṇavantau juṣāṇavantaḥ
Vocativejuṣāṇavan juṣāṇavantau juṣāṇavantaḥ
Accusativejuṣāṇavantam juṣāṇavantau juṣāṇavataḥ
Instrumentaljuṣāṇavatā juṣāṇavadbhyām juṣāṇavadbhiḥ
Dativejuṣāṇavate juṣāṇavadbhyām juṣāṇavadbhyaḥ
Ablativejuṣāṇavataḥ juṣāṇavadbhyām juṣāṇavadbhyaḥ
Genitivejuṣāṇavataḥ juṣāṇavatoḥ juṣāṇavatām
Locativejuṣāṇavati juṣāṇavatoḥ juṣāṇavatsu

Compound juṣāṇavat -

Adverb -juṣāṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria