Declension table of ?juṣa

Deva

MasculineSingularDualPlural
Nominativejuṣaḥ juṣau juṣāḥ
Vocativejuṣa juṣau juṣāḥ
Accusativejuṣam juṣau juṣān
Instrumentaljuṣeṇa juṣābhyām juṣaiḥ juṣebhiḥ
Dativejuṣāya juṣābhyām juṣebhyaḥ
Ablativejuṣāt juṣābhyām juṣebhyaḥ
Genitivejuṣasya juṣayoḥ juṣāṇām
Locativejuṣe juṣayoḥ juṣeṣu

Compound juṣa -

Adverb -juṣam -juṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria