Declension table of ?juṣṭatara

Deva

NeuterSingularDualPlural
Nominativejuṣṭataram juṣṭatare juṣṭatarāṇi
Vocativejuṣṭatara juṣṭatare juṣṭatarāṇi
Accusativejuṣṭataram juṣṭatare juṣṭatarāṇi
Instrumentaljuṣṭatareṇa juṣṭatarābhyām juṣṭataraiḥ
Dativejuṣṭatarāya juṣṭatarābhyām juṣṭatarebhyaḥ
Ablativejuṣṭatarāt juṣṭatarābhyām juṣṭatarebhyaḥ
Genitivejuṣṭatarasya juṣṭatarayoḥ juṣṭatarāṇām
Locativejuṣṭatare juṣṭatarayoḥ juṣṭatareṣu

Compound juṣṭatara -

Adverb -juṣṭataram -juṣṭatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria